Śrīkoṣa
Chapter 5

Verse 5.24

पाशाङ्कुशेन संयुक्तं नेमिमभ्यर्चयेत्सुधीः ।
पीठगात्रककोणे तु धर्मादीन् परिपूजयेत् ॥ २४ ॥