Śrīkoṣa
Chapter 24

Verse 24.123

शाखाद्यैर्मण्डलैः प्रोक्तमारणाद्यैस्तु बिम्बकैः ।
अनुवाकत्रयेणैव विष्णुसूक्तेन कुण्डकैः ॥ १२३ ॥