Śrīkoṣa
Chapter 24

Verse 24.126

ताम्बूलं तत्क्रमाद्दद्यात् भोजनान्तैस्तु तैः क्रमात् ? ।
दीपं नीराजनञ्चैव वेदं श्लोकं तथैव च ॥ १२६ ॥