Śrīkoṣa
Chapter 24

Verse 24.129

त्रितयं द्वितयं वापि एकैकं वा यथेच्छया ।
रक्षां कुम्भेषु सर्वेषु पूर्वादिक्रमयोगतः ॥ १२९ ॥