Śrīkoṣa
Chapter 24

Verse 24.131

पायसान्नं निवेद्याथ सूक्तेनैव बलिं क्षिपेत् ।
मण्डले च तथा कुर्यात् विशेषमधुनोच्यते ॥ १३१ ॥