Śrīkoṣa
Chapter 24

Verse 24.132

पद्मक्षेत्रे अरे विप्र पश्चिमादि समायजेत् ।
पश्चिमे द्वारदेशे तु योजयेद्भूषणादि वै ॥ १३२ ॥