Śrīkoṣa
Chapter 24

Verse 24.133

अन्यानि सर्वकर्माणि पूर्ववत्तु समाचरेत् ।
बिम्बे सम्पूजयेत् पश्चात् कमलं पूर्ववद्भवेत् ॥ १३३ ॥