Śrīkoṣa
Chapter 24

Verse 24.135

भूषणानां च शक्तीनां तथैव विहगेशितुः ।
पीठपादुकपात्राणां धूपदीपादिकं ततः ॥ १३५ ॥