Śrīkoṣa
Chapter 24

Verse 24.136

आचार्यसाधकानां च वाहनानां तथैव च ।
गीतवादित्रपात्राणां शङ्खादीनां तथैव च ॥ १३६ ॥