Śrīkoṣa
Chapter 24

Verse 24.137

वेदं गीतं च वाद्यञ्च दीपं नीराजनं परम् ।
पायसादिनिवेद्यान्तं ताम्बूलञ्च निवेदयेत् ॥ १३७ ॥