Śrīkoṣa
Chapter 24

Verse 24.138

मूर्तिबिम्बे तथा कुर्याद्धोमकुण्डे तथैव च ।
उपचारादि सर्वेषामाज्येनाहुतिं हुनेत् ॥ १३८ ॥