Śrīkoṣa
Chapter 24

Verse 24.140

त्रितयं द्वितयं वापि एकं वापि नियोजयेत् ।
पूर्वोक्तद्रव्यनिचये होमं कुर्याद्विचक्षणः ॥ १४० ॥