Śrīkoṣa
Chapter 24

Verse 24.143

नवाहञ्चैव सप्ताहं पञ्चाहं त्रितयं तथा ।
एकाहं वापि विप्रेन्द्र पूर्वं सङ्कल्पमाचरेत् ॥ १४३ ॥