Śrīkoṣa
Chapter 24

Verse 24.147

पवित्रकगणं तद्वत् दापयेच्च पृथक् पृथक् ।
पवित्रधारणाद्विप्र सर्वपापहरं भवेत् ॥ १४७ ॥