Śrīkoṣa
Chapter 24

Verse 24.148

सर्वयज्ञफलं चैव सर्वतीर्थफलं भवेत् ।
अपरेऽहनि सम्प्राप्ते तीर्थपार्श्वं समानयेत् ॥ १४८ ॥