Śrīkoṣa
Chapter 24

Verse 24.149

तीर्थदेशं समासाद्य तीर्थस्नानं समाचरेत् ।
यथा अवभृतं कुर्यादुत्सवेन सहैव हि ॥ १४९ ॥