Śrīkoṣa
Chapter 5

Verse 5.27

तद्बहिः केसरं वृत्तं बहिर्वृत्तं तु पङ्कजम् ।
अष्टपत्रं लिखेत्सम्यक् बहिश्चक्रं प्रकल्पयेत् ॥ २७ ॥