Śrīkoṣa
Chapter 24

Verse 24.151

विष्वक्सेनं समभ्यर्च्य गर्भगेहे निवेशयेत् ।
आचार्यं पूजयेत्पश्चात् रत्नहेमाङ्गुलीयकैः ॥ १५१ ॥