Śrīkoṣa
Chapter 24

Verse 24.153

सर्वशक्तिकरं सर्वं मुख्यं साधनमुत्तमम् ।
राज्ञो राष्ट्रस्य सुखदमायुरारोग्यवर्धनम् ॥ १५३ ॥