Śrīkoṣa
Chapter 24

Verse 24.154

प्रजानां वासुदेवस्य पवित्राराधनं परम् ।
पवित्राराधनं विष्णोः श्रद्धया च करोति यः ॥ १५४ ॥