Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.155
Previous
Next
Original
स याति ब्रह्मणः स्थानं विष्णुसायुज्यमुत्तमम् ।
सर्वपापविनिर्मुक्तस्सर्वदुःखविवर्जितः ॥ १५५ ॥
Previous Verse
Next Verse