Śrīkoṣa
Chapter 24

Verse 24.156

विशेषवचनं वक्ष्ये शृणु गुह्यं महामुने ।
यथाश्वमेधं विप्राणां राजसूयञ्च भूभुजाम् ॥ १५६ ॥