Śrīkoṣa
Chapter 24

Verse 24.157

यथास्वधा पितॄणां च सुराणाममृतं यथा ।
नराणां जाह्नवीतोयं देवानामच्युतो यथा ॥ १५७ ॥