Śrīkoṣa
Chapter 24

Verse 24.159

पञ्चरङ्गेण सूत्रेण उक्तसूत्रेण ? वा भवेत् ।
मण्डपञ्च तथावेष्ट्य तथा भूषणपात्रकम् ॥ १५९ ॥