Śrīkoṣa
Chapter 5

Verse 5.28

अष्टपत्रस्य मध्ये तु नृसिंहाष्टाक्षरं लिखेत् ।
नाभि नेमिसमायुक्तं पूर्ववच्चक्रमालिखेत् ॥ २८ ॥