Śrīkoṣa
Chapter 25

Verse 25.2

जयन्तीकृत्तिका चैव आग्रायणविधिस्तथा ।
अध्ययनोत्सवञ्चैव पवित्रारोहणं तथा ॥ २ ॥