Śrīkoṣa
Chapter 25

Verse 25.3

अब्दपूजाविनाशे तु मासपूजा विनश्यति ।
मासपूजाविनाशे तु नित्यपूजा विनश्यति ॥ ३ ॥