Śrīkoṣa
Chapter 25

Verse 25.5

श्रावण्यां कृष्णपक्षे तु अष्टम्यां रोहिणीयुते ।
जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ ॥ ५ ॥