Śrīkoṣa
Chapter 25

Verse 25.7

पूर्वेद्युरङ्कुरं कृत्वा कौतुकं बन्धयेद्बुधः ।
तद्रात्रौ स्नपनं कुर्यात् कलशैः पञ्चविंशकैः ॥ ७ ॥