Śrīkoṣa
Chapter 25

Verse 25.8

उक्तद्रव्ययुतं वापि केवलं क्षीरमेव वा ।
घृतं वा केवलं विप्र नालिकेरजलं तु वा ॥ ८ ॥