Śrīkoṣa
Chapter 25

Verse 25.9

द्वारादियजनं कृत्वा कुम्भमण्डलकं यजेत् ।
केवलं कृष्णमन्त्रेण जयाख्यं मण्डलं भवेत् ॥ ९ ॥