Śrīkoṣa
Chapter 25

Verse 25.11

शयनं बालवत्कृत्वा मृद्वास्तरणभूषितम् ।
यद्वा पूर्वं प्रपूज्याथ चूर्णस्नानं तथैव च ॥ ११ ॥