Śrīkoṣa
Chapter 25

Verse 25.12

पायसं चैव मुद्गान्नं फलं नानाविधं तथा ।
जम्बुकाख्य फलञ्चैव विशेषेण निवेदयेत् ॥ १२ ॥