Śrīkoṣa
Chapter 25

Verse 25.13

कृष्णबिम्बस्याभावे तु लब्धबिम्बे समाचरेत् ।
तदभावे तु मूले स्याच्चतुःस्थानसमन्वितम् ॥ १३ ॥