Śrīkoṣa
Chapter 25

Verse 25.18

आसनावाहनञ्चैव अर्घ्यं पाद्य मनन्तरम् ।
आचामं गन्धपुष्पं च धूपं दीपं तथैव च ॥ १८ ॥