Śrīkoṣa
Chapter 25

Verse 25.19

स्तोत्रं नीराजनञ्चैव पायसान्नं निवेदयेत् ।
फलं नानाविधं चैव सोममन्त्रेण देशिकः ॥ १९ ॥