Śrīkoṣa
Chapter 25

Verse 25.20

रात्रौ जागरणं कृत्वा प्रातःकाले महोत्सवम् ।
वीथीञ्च समलङ्कुर्यात्तोरणानां बहु न्यसेत् ॥ २० ॥