Śrīkoṣa
Chapter 25

Verse 25.21

शिक्ये शिक्ये विशेषेण दधिक्षीरघटान् न्यसेत् ।
तोरणे तोरणे बध्वा प्रहरेद्देवसन्निधौ ॥ २१ ॥