Śrīkoṣa
Chapter 25

Verse 25.22

कृष्णबिम्बं समारोप्य शिबिके पुष्पनिर्मिते ।
प्रथमावरणमारभ्य वीथ्यावरणपश्चिमम् ॥ २२ ॥