Śrīkoṣa
Chapter 25

Verse 25.23

आनयेत्सर्ववाद्यैश्च वेदघोषैश्च देशिकः ।
नैकैः परिकरैश्चैव छत्रचामरसङ्कुलैः ॥ २३ ॥