Śrīkoṣa
Chapter 25

Verse 25.25

शुद्धस्नानं ततः कृत्वा स्वस्थाने सन्निवेशयेत् ।
एकाहं च त्र्यहं चैव पञ्चसप्तनवाहकम् ॥ २५ ॥