Śrīkoṣa
Chapter 25

Verse 25.27

बहुकन्याफलञ्चैव बहुगोदानजं फलम् ।
बहुधर्मफलं चैव लभते नात्रसंशयः ॥ २७ ॥