Śrīkoṣa
Chapter 25

Verse 25.32

चूर्णस्नानं ततः कृत्वा अलङ्कारासने नयेत् ।
कञ्चुकाद्यैरलङ्कृत्य लिप्तं मृगमदेन च ॥ ३२ ॥