Śrīkoṣa
Chapter 25

Verse 25.33

मूलमूर्तिं विशेषेण अलङ्कारैरलङ्कृतम् ।
मण्डपे सन्निवेश्याथ चतुःस्थानार्चनं चरेत् ॥ ३३ ॥