Śrīkoṣa
Chapter 25

Verse 25.34

महाहविर्निवेद्याथ अपराह्णे विशेषतः ।
दीपाधिवासनं कृत्वा देवमण्डपमध्यमे ॥ ३४ ॥