Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 25
Verse 25.36
Previous
Next
Original
सूत्रवर्तिं विनिक्षिप्य मध्ये संस्थाप्य देशिकः ।
तद्बाह्ये परितश्चाष्टौ शरावान् विन्यसेत् क्रमात् ॥ ३६ ॥
Previous Verse
Next Verse