Śrīkoṣa
Chapter 25

Verse 25.39

सर्ववाद्यादिसंयुक्तं क्ष्वेलनाभिरलङ्कृतम् ।
देशिकः पात्रमादाय विष्णुहस्ते प्रदर्शयेत् ॥ ३९ ॥