Śrīkoṣa
Chapter 25

Verse 25.41

क्रमुकं नालिकेरञ्च तालं वेणुं तथैव च ।
चम्पकन्देववृक्षञ्च वक्रकोटरवर्जितम् ॥ ४१ ॥