Śrīkoṣa
Chapter 25

Verse 25.45

पुण्याहं वाचयेत्पूर्वे तांस्तान्दण्डान् प्रपूजयेत् ।
प्रासादे गोपुरे चैव प्राकारे मण्डपे तथा ॥ ४५ ॥