Śrīkoṣa
Chapter 25

Verse 25.46

तीर्थदेशे नवोद्याने कूपदेशे विशेषतः ।
श्रीयादिमन्दिराद्येषु परिवारालयेषु च ॥ ४६ ॥